Vajrajāpakramaḥ prathamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

वज्रजापक्रमः प्रथमः

ācāryanāgarjunapraṇītaḥ

pañcakramaḥ
[ 1 ]
vajrajāpakramaḥ prathamaḥ

oṃ namo buddhāya

sarvabuddhātmakaṃ nāthaṃ natvā śrīmanmahāsukham|
vajrajāpakramaṃ vakṣye yogatantrānusārataḥ||1||

utpattikramasaṃsthānāṃ niṣpannakramakāṅkṣiṇām|
upāyaścaiṣa saṃbuddhaiḥ sopānamiva nirmitaḥ||2||

prāṇabhūtaśca sattvānāṃ vāyvākhyaḥ sarvakarmakṛt|
vijñānavāhanaścaiṣa pañcātmā daśadhā punaḥ||3||

vāyutattvānupūrveṇa mantratattvaṃ samāviśet|
mantranidhyaptimāgamya vajrajāpaḥ suśikṣyate||4||

vajrajāpasthito mantrī cittanidhyaptimāpnuyāt|
mayopamasamādhistho bhūtakoṭyāṃ samāviśet||5||

bhūtakoṭeḥ samuttiṣṭhannadvayajñānamāpnuyāt|
yuganadvasamādhistho na kiñcicchakṣate punaḥ||6||

ayaṃ niṣpannayogākhyo mahāvajradharaśca saḥ|
sarvākāravaropetaḥ sarvajño jāyate tataḥ||7||

anāgatamatītaṃ ca vartamānaṃ bhavatrayam|
tatkṣaṇāt nikhilaṃ paśyet prabhāsvaraviśuddhitaḥ||8||

etattattvaṃ sthitaṃ tantre śrīsamāje sumudritam|
vyākhyātantrānusāreṇa boddhavyaṃ guruvaktrataḥ||9||

tatra prathamataraṃ vāyutattvoddeśapadaṃ mūlasūtrādevāvatāryate-

nāsāgre sarṣapaṃ cintet sarṣape sacarācaram|
bhāvayejjñānapadaṃ ramyaṃ rahasyaṃ jñānakalpitam||10||

pañcavarṇaṃ mahāratnaṃ sarṣapasthūlamātrakam|
nāsikāgre prayatnena bhāvayed yogataḥ sadā||11||

iti sandhābhāṣeyamasya vajrapadasya nirdeśamāha caturdevīvyākhyātantre ḥ

tad devi sampravakṣyāmi sārāt sārataraṃ param|
rahasyaṃ sarvabuddhānāṃ yat tat sarvātmani sthitam ||12||

paścajñānamayaṃ tattvaṃ sarṣapasthūlamātrakam|
tasya madhye sthito devo hyavyakto vyaktarūpavān||iti|13||

samājottare'pyamumarthaṃ dyotayannāhaḥ|
pañcajñānamayaṃ śvāsaṃ pañcabhūtasvabhāvakam|
niścārya padmanāsāgre piṇḍarūpeṇa kalpayet||14||

pañcavarṇaṃ mahāratnaṃ prāṇāyāmamiti smṛtam|
svamantraṃ hṛdaye dhyātvā cittaṃ bindugataṃ nyaset||15|

ityasyāpi pratinirdeśamāha vajramālānāmni vyākhyātantreḥ

nāsāgre sarṣapaṃ nāma prāṇāyāmasya kalpanā|
prāṇāyāmasthitāḥ pañca raśmayo buddhabhāvataḥ||16||

ūrdhvaṃ ghrāṇād viniṣkrānto vāmadakṣiṇadvandvataḥ|
stabdhaśceti caturdhā'smād velā ādhyātmikā smṛtā||17||

kaṇṭhahṛnnābhiguhyābje gatyāgatī vinirdiśet|
vihared ardhayāmikāṃ velāṃ paripāṭyā yathākramam||18||

dakṣiṇād vinirgato raśmirhutabhuṅmaṇḍalaṃ ca tat|
raktavarṇamidaṃ vyaktaṃ padmanātho'tra devatā||19||

vāmād vinirgato raśmirvāyumaṇḍalasaṃjñitaḥ|
haritaśyāmasaṅkāśaḥ karmanātho'tra devatā||20||

dvābhyāṃ vinirgato raśmiḥ pītavarṇo mahādyutiḥ|
māhendramaṇḍalaṃ caitad ratnanātho'tra devatā||21||

stabdho mandrapracārastu sitakundendusannibhaḥ|
maṇḍalaṃ vāruṇaṃ caitad vajranātho'tra devatā||22||

sarvadehānugo vāyuḥ sarvaceṣṭāpravartakaḥ|
vairocanasvabhāvo'sau mṛtakāyād viniścaret||23||

vāyutattvamidaṃ vyaktaṃ pañcajñānasvabhāvakam|
tārkikā na prajānanti agamyaṃ bālayoginām||24||

ityevaṃ vāyuttatvaṃ pratipādyedānīṃ mantratattvasyoddeśapadaṃ mūlasūtrādavatāryate ḥ

sarvatathāgatakāyavākcittarahasyaṃ sarvatantrahṛdayasañcodanaṃ nāma paramaguhyaṃ svakāyavākcittavajrebhyo vākpathaniruktyā mantrasamuccayamudājahāra oṃ āḥ hūṃ|

arthānumajāpena niḥsvabhāvena cāruṇā|
vicāraṇā tryadhvabuddhebhyo vajrajāpaḥ sa ucyate||25||

bhikṣāśinā na japtavyaṃ na ca bhaikṣarato bhavet|
japenmantramabhinnāṅgaṃ sarvakāmopabhogakṛt||26||

ityuddeśapadam asya nirdeśamāha sandhyāvyākaraṇavyākhyātantre tadavatāryateḥ

pratyuvāca tataḥ śrīmān mahāvairocanaṃ vibhum|
viśvarūpamidaṃ cittaṃ sarvasattvopapattitaḥ||27||

jātaṃ san niḥsvabhāvo'pi bhāvākhyaṃ tu pratītyataḥ|
kṛtvā cānubhavaṃ samyag bodhicittaṃ khatulyakam||28||

jagadarthaṃ vidhātuṃ ca taddeśayottame jane|
sādhanopāyitāmātraṃ jñātvā tantre vipañcitam||29||

ācāryā vayamityevaṃ vadantyāgāmikā vibho|
yad vākyaṃ mametyevamuktvā kṣipanti bāliśāḥ|
sandhyāya bodhicittaṃ te na vidanti yathārthataḥ|| iti| 30||

yathedaṃ bhagavān svāmī mahāvairocano vibhuḥ|
triṣkṛtvā sādhuvacanaṃ vajrapāṇiṃ vadedidam||31||

kathayamāmi prabhedena nirvikalpārthatattvataḥ|
pravyāhāropalambhākhyaṃ sāṅketaṃ pāramārthikam||32||

pravyāhāro hi sāmānyaṃ buddharūpopalambhakam|
sāṅketaṃ mantratattvākhyaṃ tathatā pāramārthikam||33||

ekādirnavamadhye tu daśabhiryo na badhyate|
tamabaddhaṃ vijānīyāt sa vetti parasampadam||34||

svaravyañcanavarṇāśca navasaṃkhyānuvartinaḥ|
' abaddhānyonyasaṃyoogād yo vetti sa jagadguruḥ||35||

bhūtāntena samāyuktaṃ kalādiṣoḍaśe sthitam|
pañcapañcakasaṃyuktaṃ catustrayaniyojitam||36||

sānusvāraṃ sadīrghaṃ na guṇasaṃyolopavat|
hrasvaṃ samastavākyaṃ syānna cānekaṃ na caikakam||37||

ye varṇāḥ pṛṣṭhataḥ proktā abhimukhāśca ye punaḥ|
strī-puṃ-napuṃsakāste ca dhātvādiparikalpitāḥ||38||

adha-ūrdhvasamāyuktaṃ jñātvā buddhyā niyojayet|
pravyāhāramidaṃ mantraṃ niḥsvabhāvasvabhāvajam||39||

tataḥ pariṇataṃ rūpaṃ yaddevatopalambhikam|
sāṅketikaṃ tritattvasthaṃ prakṛtijāpalapakṣaṇam||40||

akāroddeśakaṃ jñānaṃ buddhasya hṛdayaṃ bhavet|
oṃkāraḥ saṃsṛjet sattvān buddharūpāgrakalpitān||41||

hūṃkāraḥsaṃharet sattvān āḥkāraḥ sthāpako bhavet|
praveśaśva sthitiścaiva vyutthānaṃ ca krameṇa ca||42||

japen mantramabhinnāṅgaṃ prajñopāyapade sthitaḥ|
pāṇḍarādijapaḥ praktaḥ pañcaviṃśacchatadvayam||43||

caturbhirguṇitaṃ samyak caturyogaśataṃ nava|
navaśataṃ tu yad dṛṣṭaṃ caturviṃśatparikramaiḥ|
pratyutpādād bhavet tatra dvyayutaṃ śataṣoḍaśam||44||

idamevādhyātmikavelāyāṃ dyotayannāha samājottare ḥ

vidyānayavidhānena catuḥsandhyāprayogataḥ|
japenmantramabhinnāṅgaṃ lakṣamakṣarasaṃkhyayā||45||

bāhyajāpaṃ tyajed yogī bhāvanāyāntarāyikam|
mantrārtho bhagavān vajrī vajrātmātra kathaṃ japet||46||

hastinaṃ labhate sadyo mṛgayeddhastinaḥ padam|
mantramūrtiḥ svayaṃ sākṣāt kimanyattu gaveṣate||47||

api ca vajradhṛk kaścit trisaṃyogānvito naraḥ|
āvāhanavisarjanaṃ syāt tathā sthāpanameva ca||48||

āvāhanaṃ praveśena tvaritena visarjanam|
vāṣpeṇa sthāpanaṃ tat syād viśvastāt siddhiruttamā||49||

tvarite nibandhake vāṣpe mantraniyojanā kathitā|
karṇamūle tu śiṣyāyācāryeṇa suprayatnataḥ||50||

atha yogeśvarāṇāṃ tu divyopāyaḥ pradarśitaḥ|
guhyākṣaraṃ pravakṣyāmi yogasiddhiphalapradam||51||

yena cintitamātreṇa yoginaḥ syurvarapradāḥ|
ādyakṣaraprayogeṇa ucchavāsaṃ kurute sadā||52||

aṣṭāntena samāyuktamukāreṇa sabindukam|
niśvāsaṃ kurute yogī rucijāptamihocyate||53||

ayutadvayaṃ sahasraṃ ca ṣaṭ śatāni tathaiva ca|
ahorātreṇa yogīndro japasaṃkhyāṃ karoti ca||54||

tadevaṃ guhyasandhyāyāṃ sūkṣmayogaḥ prakāśitaḥ|
dhyānādhyayanavītaṃ tu tathāpi jāpa ucyate||55||

anena vajrajāpena sevāṃ kṛtvā yathāvidhi|
sādhayet sarvakāryāṇi māyopamasamādhinā||56||

atrāha advayasamatāmahāyogatantre ḥ
japitvā mantramatulaṃ sādhayet sādhanātmakaḥ|
sidhyate tasya trailokyaṃ māsaikena na saṃśayaḥ||57||

ṣaḍ lakṣāṇi japitvā tu mantraṃ jñānasamudbhavam|
vajrasattvaṃ namaskṛtya pūrṇamāsyāṃ sa sidhyati||58||

na tasya vratamākhyātaṃ nākṣasūtraṃ na mantrakam|
dhāraṇā homakarmāṇi varjyante ca parāparam||59||

yakārārthena yat kiñcit siddhimicchatā|
rephāditritayenaiva jatatkāryaṃ pravartate||60||

agnivāyavyamāhendravāruṇe pratimaṇḍale|
ardhayāmikavelāyāṃ dvau dvau karmaṇi tiṣṭhataḥ||61||

pūjāprāyo bhavet pūjyo jāpaprāyo viśudhyati|
agnihotraparo bhūtiṃ mokṣaṃ dhyānaparo labhet||62||

jñātvā itthaṃ tato mantrī jagadbālavadācaret|
tataḥ sidhyanti mantrāśca nirvikalpaikadharmataḥ||63||

mantratattvamidaṃ vyaktaṃ vāgvajrasya prasādhanam|
jñānatrayaprabhedena cittamātre niyojayed|| iti|| 64||

guroravajñāsuśaṭho'prasanno
mantroddhataḥ pustakadṛṣṭigarvaḥ|
aśraddadhānastvabhiṣekahīno
vārtā kramasyāpi ca tasya noktā||65||

yaḥ śraddadhāno gurubhaktiraktaḥ
śuśrūṣaṇāyāṃ ca sadābhiyuktaḥ|
grāhyaḥ śrutiṃ naiva dhanaṃ nirīkṣyaṃ
gurupradhāno'ya guruprasādaḥ||66||

girīndramūrdhnaḥ prapatet tu kaścit
neccheccyutiṃ tu cyavate tathāpi|
guruprasādāptahitopadeśa
icchenna moktaṃ sa tathāpi muktaṃḥ||67||

|| vajrajāpakramaḥ samāptaḥ||

kṛtiriyaṃ śrīnāgārjunapādānāmiti|
granthapramāṇamasya ṣadadhikasaptatiḥ|| prathamaḥ kramaḥ||